________________
[ ७१४ ]
४५. जिनचन्द्र - जन्म संवत् १९९७ भाद्रपद शुदि अष्टमी पिता शाह रासल अने माता देल्हण देवी, दीक्षाकाल अजमेरमां सं० १२०३ ना फाल्गुन वदी नवमीने दिने आचार्यपद जिनदत्ते विक्रमपुरमां संवत् १२११ ना वैशाख शुदी छट्टने दिवसे आप्यु ( उमर १४ ! नी हती ) मरण संवत् १२२३ ना भाद्रपद वदी चतुर्दशीने दिने दिल्लीमां थयुं त्यां तेमना नामनो स्तूप करवामां आध्यो, तेमना मस्तकमां मणि होवानु कहेवाय छे ।
४६, जिनपति – जन्म सं० १२९० चैत्र वदी ८, पिता शाह यशोवर्द्धन, माता सुहवदेवी, दीक्षा संवत् १२१८ ना फाल्गुन वदी ने दिने दिल्लीमां लोधी, संवत् १२२३ ना कार्तिक शुदी त्रयोदशी तेमनु' पद स्थापन जयदेवाचार्ये कयुं, अने संवत् १२99 मां ६० वर्षनी वये पाहणपुरमां मरण थयुं ।
संवत् १२९३ मां आंचलिकमतनी उत्पति थई, अने संवत् १२८५ मा मां चित्रावालगच्छना जगचन्द्रसूरिओ तपगणनी उत्पत्ति करी
1
४१, जिनेश्वर - जन्म मरोटमां संवत् १२४५ मार्गशीर्ष शुदी ११, पिता भांडागारिक नेमिचन्द्र, अने माता लक्ष्मी, मूलनाम अम्बद, खेडानगर मां संवत् १२५५ मां दीक्षा ली घी ते समये वीरप्रभ नाम धारण कयुं, संवत् १२१८ ना माघ शुदी ६ दिने सर्वदेवाचार्ये तेमनु जालोर नगरमा पदस्थापन कयुं, सं० १३३१ ना आश्विन वदी ६ने दिने मरण थयुं ।
तेज वर्षमा जिनसिंहसूरिओ त्रीजो गच्छभेद नामे लघु खरतर शाखा स्थापी (जिनेश्वरना शिष्य धर्मतिलकगणिये संवत् १३२२ मां जिनवल्लभना अजितशान्ति, स्तव पर 'उल्ला सिक्कम' थी शरु पती वृति लखी )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com