________________
[ ११२ ]
आ यात्रा ॠषभने वांदवा माटे मालवक देशथी शत्रुंजय ज वानी हती ।
सुस्थितना मरण अने विक्रमादित्य वच्चेना १५७ वर्षना अंतरामां ( १३ थी १५ ) ऐ त्रण नामो जाणवा ।
३९ । वर्द्धमान खरतर गच्छना प्रथम सूरि । ते पहेलां : चैत्यवासी जिनचन्द्रना शिष्य हता पण पाउलथी उद्योतनना थया हता । तेणे सोम नामना ब्राह्मणना शिवेश्वर अने बुद्धिसागर नामना बे पुत्रोने अने कल्याणवती नामनी पुत्रीने दीक्षा आपी हती । दीक्षा वख्ते शिवेश्वरे जिनेश्वर नाम धारण करें।
तदा त्रयोदश सुरत्राण छत्रोट्टालक चन्द्रावती नगरी स्थापक पोरवाड जातीय श्री विमलमन्त्रिणा श्री अर्बुदाचले ऋषभदेवप्रासादः कारितः
तत्राद्यापि विमलवसही इति प्रसिद्धिरस्ति । ततः श्री वर्द्धमान सूरिः संवत् १०८८ मध्ये प्रतिष्टां कृत्वा प्रान्तेऽनशनं गृहीत्वा स्वर्गं गतः ॥
४० । जिनेश्वर पोताना भ्राता बुद्धिसागर ने लड़ मरुदेशथी गुर्जरदेशमां चैत्यवासी साथै वाद करवा गया । ( बुद्धिसागरना सम्बन्धमां श्लोक छे के
श्री बुद्धिसागर सूरिचक्रे व्याकरणं नवं । सहस्त्राष्टक मानं तत् श्री बुद्धिसागराभिधं ॥
प्रभावकाचार -१९-९१) गुर्जरदेशमां अणहिल्लपुरना राजा दुर्लभनी राजसभामां सरस्वतिभांडागारमाथी दशवैकालिक सूत्र लावी साध्वाचार विषयपरमी गाथाओ वांची समजावी। जिनेश्वरे चैत्यवासीनो पराभव. कर्यो । आधी तेमणे 'खरतर' ए नामनु' विरुद मेलव्युं । ४१ । जिनचन्द्र - संवेगरङ्गशाला प्रकरणना कर्ता ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com