________________
[ ६३ ]
यः श्रीजिनेश्वरः । अणहिलं पत्तनं ते विहरन्तः समागमन् ॥ ४२ ॥ धर्मोद्योतं कृतं तत्र श्रीजिनेश्वर सूरिभिः । वीक्ष्य भीमनृपः सद्यः प्रससाद महामनाः ॥ ४३ ॥ प्रतिवादि मतोत्साद एते खरतरा इति । तेभ्यः खरतरेत्याख्यं विरुदं प्रददौनृपः ॥ ४४ ॥ गगनेभव्योमचन्द्र - मितेविक्रमसंवदि । अलभन्त नृपादेतद् विरुदं श्रीजिनेश्वराः ॥ ४५ ॥ शासने वर्धमानस्य कुलचन्द्रंपुरातनम् । तस्मादारभ्यलोकेऽस्मिन्नाप्नोत्खरतराभिधाम् ॥ ४६ ॥ तत्पहेजिनचन्द्राख्या अभवन्सूरयस्ततः । संवेगरङ्ग शालादि ग्रन्थरत्नविधायकाः ॥ ४७ ॥ सूरयोऽभयदेवाख्या - स्तेषांपट उतिविश्रुताः । नवांङ्गो सिकर्तारोऽभूवंस्तीर्थप्रभावकाः ॥ ४९ ॥ ततस्तेषां पहुआसन्सुरयो जिनवल्लभाः । संघपहादिकर्तारो भव्य बोध विशारदाः॥ ४९ ॥ तेषां जज्ञिरेऽथ जिनदत्तादयोऽमलाः । सूरयः संयममिताः शासनोन्नति कारकाः ॥ इत्यादि ॥
देखिय ऊपरके पाठ में भी श्री अणहिलपुर पहणर्मे प्रतिवादि को जीतने से श्री भीमराजाने विक्रम संवत् १०८० में श्रीजिनेश्वर सूरिजीको खरतरविरुद दिया और इन्हीं महाराजके शिष्य श्री जिनचंद्रसूरिजी तथा श्रीनवांगी वृत्तिकारक श्रीअभयदेव सूरिजी और श्री जिनवल्लभ सूरिजी वगैरहों को अनुक्रमे पट्टधर लिखे हैं ।
३ तीसरा फिर भी श्री तपगच्छके श्री हेमहंस सूरिजीने श्री “कल्पांतरवाच्य” में भिन्न भिन्न गच्छोंके प्रभावक पूर्वाचार्यो के संबंध में श्री नवांगी वृत्तिकार श्री अभयदेव सूरिजोको तथा इन महाराजके शिष्य श्रीजिनबल्लभ सूरिजीको श्रीखरतरगच्छ के लिखे हैं जिसका लेख नीचे मुजब है ।
नवांग वृत्तिकार श्री अभयदेवसूरि. जेणे थंभणइ गामह श्री सेढ़ो नदी नइ उपकंठइ श्रीपार्श्वनाथ तणी स्तुतिकीधी धरणेंद्र प्रत्यक्ष कीधन शरीरतणड कोढ रोग उपसमाव्यत तेहना शिष्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com