________________
[५
]
जानं समुत्पन्न ५ यावत्पद संग्रहः पूर्ववत् अभिजित्युक्त चंद्र परिनिर्वतः सिद्धिगतः॥ ननु अस्मादेव विभाग सूत्रवलादादि देवस्य षट् कल्याणकं समापद्य मानं दुर्निवारमिति चेन्न तदेव हि कल्याणकं यत्रासनप्रकंप प्रयुक्तावधयः-सकल सुरासुरेन्द्रा जितमिति विधित्सवोयुगपत् ससंभ्रमा उपतिष्ठते नह्य यं षष्ठ कल्याणकत्वेन भवता निरूप्यमाणो राज्याभिषेकस्तादृश स्तेन वीरस्य गर्भापहार इव नायं कल्याणकं अनंतरोक्त लक्षण योगात् न च तर्हि निरर्थकमस्य कल्याणकाधिकारे पठनमिति वाच्यं । प्रथम तीर्थेश राज्याभिषकस्यजितमिति शक्रेण क्रियमाणस्य देवकार्यत्व लक्षणसाधयेण समान नक्षत्र जाततया प्रसंगेन तत्पठनस्यापि सार्थकत्वात् तेन समान नक्षत्र जातत्वे सत्यपि कल्याणकत्वाभावे न नियत वक्तव्यतया, क्वचित राज्याभिषेकस्याकथनेपि न दोषः॥ अतएव दशाश्रुत स्कंधाष्टमाध्ययने-पर्युषणाकल्पे श्रीभद्रवाहु खामिपादाः “ते कालेणं तेणं समएण सभे अरहा कोस लिए चउ उत्तरासाढे अभी पञ्चमहोत्था" इति पंच कल्याणक नक्षत्र प्रतिपादक सूत्र बधिरे, नतु राज्याभिषेक नक्षत्राभिधायकमपीति, न च प्रस्तुत व्याख्यानस्यानागमिकत्वं भावनीयं आचारांग भावनाध्ययने पीवीरकल्याणक सूत्रस्यैवमेव व्याख्यात स्वात्।
देखिये उपरके पाठमें न्यायामोनिधिजीके ही पूज्य वृत्तिकारने श्रीआदिनाथजीके च्यवन जन्मादि च्यार कल्याणक उत्तराषाढा नक्षत्र तथा पांचवां मोक्ष कल्याणक अभिजित नक्षत्र में होनेका खुलासा कपन किया है और प्रथम तीर्थंकरका राज्याभिषेक उसी नक्षत्र में होने के कारण प्रसङ्ग कल्याणका. ‘धिकार उसका पठन सूत्रकारने कर दिया परन्तु राज्याभिषेक Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com