SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ सिशनानइनिकिामेचाले निष्ठनिजनपदेल्लुबिनि लुशयस्मादधिकाज्यपरादेशिनिाउपाधिके 8 चेन्ययस्य कर्मप्रवचनीयसंज्ञायस्पचेश्वरवचनमिन्यस्यनित्रादिनार्थयादि वनितानथाहि। यस्यत्पनेनस्वनिर्दिश्यतेयस्यस्वस्यसंबंधीविरुच्यनेनतःसमीतिव्याख्यानेस्वान्सप्रेमीस्पादित्यको 276 ईश्वरशहोभावप्रधानायन्समवेनमीश्वरत्वमुच्यतनानासनमातिव्याख्यानेस्वाभिवावजात्मप्रेमीमा दित्यरएवलितेफलितमाहास्वस्वामिभ्यायचायेगोतियुगमनभाभ्यांना शक्य अपतरस्माइन्य पैवसम्पनरनिष्ठसंबंधस्याप्यतत्वादितिभावानुधिभुविरामात्रधिराममरित्यत्रस्शनादि क्रियायेसपाऽधिकरणावविवत्तायोसनसि ईतिनायिस्पदश्वरवचनमित्पनेनानायधिश्व रइत्पनेनानगन्युपसर्गसंज्ञावाधार्थतताएश्वर्यविषयपःशदशक्तिस्वाभावेनक्रियायोगा भावानस्माइभयनकर्तव्यमितिहरदोनोनीयबकोक्तभक्तान भेयमथिचिन्यायस्यत्वखर्व राम नभित्यस्पहिती ययावानंभाध्यकतायधयिनीगीहत यायियर्थमयाव्यानस्यांगीतित्वेनस्वा २७६ मा तर Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy