SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ y . ला चेनातलोपमाशयोशिकत्वादाधुपतिकरावाटतीयेतिहरदनादयनअप्रधानन्तीयावाविनापि नघोगमित्यक्तवाना हितमिनिहित योगेचत्यनाशिषिचरितार्थमित्याशियपविकल्पइतिभावाव्याख्या मादितिसर्थग्रहराभितफत्यतात्रिमितमिनिमावः|निषष्ठ॥ अाधारावाधियनेमित्रि त्याधारसचकस्येत्याकानापाकारकाधिकाराक्रियायातिलभ्यनानत्र सानाकियाश्रयस्यका नाभ्यापरवानिरवकाशत्वाचबाधानहाराक्रियाधारावरचतातथाचकटकमीन्पनरघटितपरपंरा संबंधेनयक्रियाश्रयत्वनयोविवक्षिसतक्रियाधिकाराभिनिफलितमित्याशायनव्याचटाकर कर्मद्वारेनिाउनचहरिगाकिनकर्मव्यवहिनामसालादारयक्रियापक्रियासिद्धौशास्तधिक गांस्तमिनिनिधाताएतच्चसंहिनापामिनिस्स।भाध्यहिवस्तुहरस्नयथचस्पटीनघामालेल्या घर्धसामीपिकमधिकरराचवर्थमयिकेचिदितिकिटइनिचित्रकर्टकंकटाधारकमासनमित्यर्थ अस्याल्यामिति प्रोदनकर्मवाल्याधरतापचनमित्यर्थयातुनलेघटीनास्तीन्यत्राधेयक कम Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy