SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ 2016 sease Befomadhyey कार्यभूतस्यनिष्कृष्ण कटादिना संबन्धामा वेभवदभिमत नियभायोगात् । नळ तीयः। वाक्य मेदापत्रः । तस्मा धर दत्तो त फलान्तरमुपेन्द्र मेवेतिभाष्यप त्युदाहरण वलेन निषेध संको वो ज्ञाप्यते। प्रत्मयार्थेनोत्तरपदार्थेन वाला देशादीनांयत्रैकाथीभावस्तत्र न लोके तिप्रतिषेधो नायरायतइति भाष्या दार 'घकारपूर रेफस्प द्वित्वनिषेधोन तियथा कल्प्यते तद्वत्। विधेस्तु संकोने मानाभावादविशेषेाषष्ठीवति। तत्र त्वयं विशे काभावे रुद्र हा त्वष्ठीनभवति द्विनेका थी भावेतु हो सत्यपिनि विधा प्रवृत्तेरविशेषज्ञापनात्वष्ठीभवत्येवतिनमाष्यमतेय्थाकृतवाकरमित्यनिषेवतावपि कृद्धरुणदेवषष्ठी न भवति तथा कुर्वतोपत्यं कौवतः कटकोवतिः को वशिर्वेत्यादावपि तथास्वार्थिकद्यपि नसाव्या कर एंगना ज्ञइत्यत्रेव खोदनं पचतरः प 1986) Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy