SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ यदचिकृत्येव यथास्याद्धिताधिक्ये माभूदिति हराम्। प्रजानातीतिपूज्ञः स एवं प्राज्ञः । स्वार्थ र व्याकर सांधा ज्ञः । ननु सत्यपि षष्ठीपाप्रोति कृ दोन योगसवान त छक्यते वक्तुम्प्रत्ययार्थेन का थी भूततस्प निकृष्य व्याकरणेन संवन्धन भविष्यतीति प्रत्ययस्य स्वार्थिकत्वेनाथन्तिरामा वातानषदोषः क्रुद्ध हणसामर्थ्यात्कृदन्तेनैव षी विज्ञास्पते । रुतु ता तद्वितेन चैकरूपः संवन्ध इति षष्ठी न भविष्यतीति हर दत्तेनप्रयोजनान्तरमुक्तम्| तदवि विन्त्यम् । व्याकरणं प्राज्ञः श्रोदनं पावकिः पुचवेन्द्र मारितरित्या दावेपत्येइनि दन्त स्वत्य याथेन कार्थीभूतस्य निष्कृष्य व्याकर रोगादिना संवन्धाभावेषयावर त्वात्। उमय योग संभवरेवनियम प्रवृत्त्योदित्यान Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy