SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ भार रिश् 268 सिर. मदीनांशक्यता व छेद का निरिक संबंध त्वरूप शक्यनाव छेद का व छिन्नः संबंध एवशेष इतिषीय लि २६८ मतदाह स्वस्वामिवादिति। राज्ञइति यघम्परा जागुरु षायदा तान्यार्थिकं कर्तृत्वं राज्ञति तथापि राज्ञः पुरुषइन्फताह संबंधयतीत्यभावान्स बं ध मात्र प्रतीतेर्भवत्य धक्तशेषलक्षणा क्रीतः नचैव मथिद्वा भ्यायुगयत्व व्यायाद नायोगेपि विशेष्यात्षष्ठाप्रसं क्षिनार्थप्रतीत्यनुयय त्या विशेषणा दे वषष्ठयगी कारा तुपुरु यथायथं तिय दिकार्थ रको को वन्यशेषत्वान्न षष्ठीनिन यो मानद सारं स बंधाभिधानाय यामन्यतरस घाम पर तिपदिकार्थ निवचन प्रथम एवविशेष्यात्किन्न स्यादितिपूर्व ॥धान स्पायुक्तत्वापद्ध्यप्रधानशेषइति केचि नदपस्मक शेषा भिधायैव कथचि नत्रराइत्यत्रार्थ सेव्यत्वं सेवकले बा सच निरुपकन्याधेय नया वायुरुषेऽन्वेति यत्पर्थस्त आधेयतया निरूपक त्या वाप्रत्ययेनस्य दौ धात्वर्थए वर्ष पर्थान्चयइतिञ्चान्तनरेगा वैरूप्यायमध्यार्थस्यापिसा झार २६८ त्या राम या © Dharmartha Trust J&K. Digitized by eGangotri P 1948
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy