SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ सिरन बनवपंचम्पावियसिमस्यध्यास्यास्यमानेवाधकाभावानानस्मार्जिन्यमेतरापन जमर्थग्रहणमेवप्रन्याचरयोकाश्वतन्त्रावलिाधवसंभवेगौरवाश्रयायोगालायद मिभाववंचनादेवयथास्पातकारकावजतातिरावुलतान्मादिनिप्रसादकतानानन्नारानु 26/ लकमर्थकत्वाभावानियमार्थत्वायोगानरायनरावुलंने कर्तुप्राधान्यात्कारपनिचनावा भावाहुभितयाकस्यविभनयानन्वयानन्नेतिनसहवितानन्त्रायांगायपातीन्यवारयसिहा वायनपनिनाद भावांतरानाची सामितिअनादरमोनकयकर्मेनिव्याख्याना कपदयस्यातयात्वान्चततश्चतथाकिनन्टराशबादेवनिवोधोगत्या हाबनानस्वहरण निषधःकिनसंमानत्वेनापंथानेंगछत्तीय हिपथोपानएवेतिनयतेवघांघदानपान न्वेनषिवत्तानदायतेसाभवत्येवाने नाखमंगानी त्यस्तोपनिवेनिनचनोतिभाध्यपसिई शनिचाँसक्रवमयायक्रिगनिरुपयोगपंचाधिकादिजिन्वेउवाकवस्खेपिनिकै चिन्य-११ इत्यंगत्यर्थकर्मण्यसंप्राप्तहितीयाचतुवित्येवसूर्यकार्यमा Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy