SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ सिरस नचूरडेवाजूनप्पनेननययात्रतरितवानाएवंचैकंमतपर्वयहोखत्यजमिनियध्याइहमत ४५० पूर्वशतिवर्तननञ्चनपष्टयनविशेषग। अन्योयंसजैनन्दाताअघिउतदाहिमसंबंधित प्राधा uso पानापधानेनर सनिधीप्रधान कार्यस्पन्यायवादिन्याबानाहामतर्वधरूपस्यादितिय शायनाअतिपूवींछनेविसाअतिशयनमेवातिशायनानियातनाद्दाचीतेनुलोकपिसा प्रवाधकान्पायनियातनानातिहस्तमध्यापिसाधुनिश्र्व शतिःप्रपतवभावाना व५ सचाभिभवानाधिक्यसकर्मकत्वाता कालोऽतिशेनेकालीमितिमाष्याला नत्रातिशय प्रत्ये यार्थ प्रहापर्थीवानाधालघरतिशायनेलघुतममिनिस्याराअंत्ययार्थप्राधान्यानानदिनी याप्रकातिशयादिभ्यूएवप्रत्ययायताअपिउप्रहपथविशेषयामवेत्यभिप्रेत्पाहाअनिश यविशिष्टत्पादिानमबादकधानका जात्यर्पयाहकायाश्रयमेषामिनिहियोरकस्यनिधी राम रंगीविवर्तितेतरबीयखनावयवादौवपनायता परिशेषांहूनामकस्यनिधीरोऽस्यप्रद ४५० Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy