SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ तदाप TI ४४६ 446 सिरस समदो मादेशः न चयादस्मदो रित्या वंशक्य नसेर्विभक्ति लाभावा तान चन सैश्चेनित सिलादेश: शक्यातत्रापिया दियर्युदासस्य सन्चानाए तन्न सेस मिला देश मंगीकृन्पशे पेलायचावयविभक्तावेव सतस्व व वदन अर्धटेत्तिकारो निरस्त। सप्रम्यावला इमेजन सिलादयः स्वतंत्राः प्रत्ययाः । न सप्रमीयचम्योरा देश तथा चे कुनस्त्या यतस्त्यः कु त्रत्यः यत्रत्यः संयोधान्विति लुक्प्रसज्येतायदा अनुदानोत्सु पिता विनिश्वरः प्रामानिकस्मान्न कार्डिनीतिगुणः स्यात् तस्मितही तोदा घेपिनिस 3 ब वचने झल्यदित्ये त्वस्यादित्याद्यनिष्ठ प्रसंगइतिभावा किमठ शकार सित्स्वरितमि निस्व नदीर्घ स्थानतितत्रनेभ्यस्ततः। रार्थः । म का रूप रित्रात नियमेोरेकारेशानविभक्ता विनिनिषेधस्यानित्यत्वज्ञापनात स्यादेत तात्प्रयाविशेषविहितत्वात्पद होमन्यायेन च लंबा घेतात व वामनभागवृतिका राम कारादयो विभाषायात्रले नै नितनश्चली के कुत्रे न्यसाधु स्यात् न चेष्टा पनि लोके चुरायो ४४६ त्वर © Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy