SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ कोविहितः श्राश्र ध्यारुठोडोराः खारी मिति भवति अनभिहिने कुमारी द्वितीयाद्दितीयेाधिका खारीदासीनानभिहिते कर्तरितृतीया एवंचा घेधिक शदे ना थियो गे द्दितीयायोप्रा प्रायोयस्माद धिकंनदस्मिन्नधिकमिनिनिर्देश६पबलान्यच सप्रम्यैौस्तः द्वितीये वकुर्मतवान् थमा । अधिकारवारी दो गोना कमी थीधि कश हुये। गेभाष्यप्रामाराया कर्ज स्व तीयेननयेचमी समभ्याविनिध्येयान का समाहार सोअन्यभिभ्यामिति प्रादीनी वृत्तिविषयेशह शक्ति स्वाभाव्या क्रियाविशिष्टसाधन वा चित्वम सीतं वेःशाल रचावि त्यत्रात्रापि ताभ्यामेवस्वार्थ कननिपात्य विनानियेवानान्याश्वम जुन साधुम्पा या यो चिएवम् पयःपूल देवाजिनश भक्त अशी तयाश्चयिः शूल दंडा जिनशब्देभ्यो मुख्यार्थभ्य • प्रत्ययो ष्यते चिभिधानानात्तावतिया यथा तस्यै दमित्यत्रनस्यनिषधानानामुपखायकत्वेनसा मापनि देशस्तथेहापि नाव नियमितिपूरणाप्रत्ययो नानी सामान्य निर्देश करपा दितिय स्वरितत्वा © Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy