SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ नव्या 3 हि धिंज्ञापयित्वानत्प्रयोजनचैकविंशनितमइतिसिद्धिरित्युक्तंतर इमितिचेन्ना प्रत्ययभक्तस्यायिप्रत्य यून्चेस्वीकृत्य तथा कलात्। एतच्च के प्पटे स्पष्टा एवं चे को न विंप्रातिन मइति सिध्यति।रतिमते नैत सिध्येन विंशेंप्राग्भावित्वादस्याः संख्यायाइनि के प्यार हर दन दन चिंत्य विशति त्वादिसंख्या याः प्रत्ययागमयोः कर्तुमशक्यत्वे तद्दा विंशत्यादीनाग्रहणा स्पा वश्यकता तर्दन विधाको नविंशतितमन्यस्यापि निर्बाध वाता स्वरूप मित्यस्य बाधे मानाभावाच्चे मी त्याप तावत् नित्यंशता दिशा ख्यादेपिस्य बाधनार्थमिहशनादिग्रहणामिति चयनुदा हरति । • एकशन न मतिन देतिमासादः संख्यावाचित्रा भावेपिटस्त महिधान समथ्या दित्यर्थः। स्वरानुरोधेन केवलस्तम धाम कानमा वामनौ । मन्व इति! मनोर्विधयइत्यनेनसम यविभक्तिः प्रतिविशेषयन्पर्यश्वेति सर्वलभ्यते। इहचा स्पवामी का भी सक्त मित्रा विद्याभवत्येवाद्वितीयविभक्तिप्राग्भागानुकरणास्य प्रातिपदिकत्वा निवदित्पस्यानित्यत यार Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy