SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ठेके त ४३४ सिर. स्वतःकरणोल्पुटिनिमानशः सचमुल्य वाची प्रकृत्पर्थविशेषणमेत गुशाशोभागवाचीत्याश येना हा भाग स्य मूल्य नासंख्यावा अनेकत्व संख्यावाचिनइत्यर्थः । भूयसइनि वक्तव्यमितिवार्तिकाला नत्र भूयश ख्याल दयते । नचाच मानाभावानिय 434 ख्यायाएक चेसत्पवयन्ययइत्यवेयर मे कश्चेद्व्यनरइतिवार्तिकम्यन्य स्पहमान ही पवा नात्रयउदश्चितइतिभाष्कर प्रत्युदाहररापवमानांचा कैप्टेन एतदेवानीकंट हीत्वा नन्वत्रभूयस्त्वाभावात्रभूविष्यति। एवं दाहरसा. दिगियां इदच वेोदाहरत्रमो वानी दाचित तिथवाद्दी यवानां निमेयाच्यउदश्विद्भागां निमिति विवसायास दाहरणामितिभङ्घी व्याख्यमित्युक्तान्पशंका समाधान योयोरपि वो कोदाहर रायति संधाना भावमूलक वात्यवानी हो भागोनि मानमपश्चास्पद्दिमयश्विघ राम वानामितिस्तत्रोदाहर रात्चिन स्वयमेवोधन्यासान्॥निहिद्विश हो भूयस्त्ववाची नस्मात् ४३४४ किंनभूयस्त्वाभावोक्तस्तव को यभिमतः किं मुख्यभूयस्त्वमुतलन्दशा या निमेयभागसंख्या पे क्या निमा नभाग संख्या घमय मुदखि हावा नामितित्वदुदाहररात संगतरुक्तत्वात् । नहिती पः। एकश्च हन्यत र३ त्यहार्ति को त्यत्रः प्राग्भूयस इत्वस्यता है ग्विव न्हाय निम्त्वादिश दिस्यसंवन्विशदत्वे मानाभावात्संदर्भा ३ न्नभवतीति
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy