SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ निndda नियाननान्समासोपियागवीगोशहोगो प्रनिदानेभनयावन्ननवाङ्मर्यादाभिविध्योरित्याडाव्य याभावेगोखियोरिनिकस्वत्वेचकृतेरवप्रत्ययाततारमानदाहायत्पर्यगायनमितिअशापश्चादर्थ ऽव्ययीभावोयामनिदर्शयतिागो यश्चादिनिहितायांनादिहप्रत्यया क्रियाविशेषणात्वातानचखपजाता विनिगिनायोगकर्मसिधष्ठीशव्याक्रिपाविशेषणानदेयते शोभनंयाचकुइत्पादोषश्चदर्शनादिति हरदनालयकन्यर्थप्रतिहिकर्मवन भावनामापनिताकर्मशविक्लिन्यादेशानियदिकार्थवाभावा संकोचेमानाभावाचकतदिलित्पनुकूलव्यायाररुपीप्रकल्पग्रनिकर्मशासडलादेववषष्ठी स्तनस्याशयनिनव्या अनेर्दवतव्यालिगसत्यानन्बायनायाभावनातन्मात्रान्पायूनाकारकल कर्मत्वादिकचनिर्विवादीनथाचतंडलादेरिवोत्पनिलयफलशालिवैविक्लत्यादरय्यनीनिनभावना मावंपनीन्यपुतलतायस्यहरुपयादवानाचिनकमशोविलत्यादरियादिहन्तयन्यासोप्य नन्दिनएवाप्रयिचनेनहेवमादिलिने कर्मत्वमेवने सुचतेउतालतानाघाशोभतंपचतीत्यादी Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy