SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ मित्यादौर सिरस नयान्मकमिनिभावायथावद्विहिताच रायेन्यादीयथाशुशारनिविषयसत्वार्थकानयाशहापात्र ४२-नएवनथान्वयथादेववनलावादयसिद्धागयोग्य नामहतिविधानमितिक्रियायामप्युययघतोनिस्वभाव ननुभावशदोडनेकार्थाभावेवाकमकम्पश्चिाभावकर्मयोरित्नादावसत्वभूतक्रियावाच्यकाभावे 43 जित्पादोसिद्धावस्थापन्नधात्वर्थवाच्यन्याभवतीतिभावाभवतेश्चनिवतामितिकनेरिराायित्प यातायदार्थवांच्ययअभिप्रायवाच्यन्यातना पश्चचलविधेधपिभावेषत्वतला प्रसंगातचवा निकलताअभिप्रायादितिग्रसंगश्तीत्याशक्याहायकृतिजन्यनियिस्मिन्निमिनेसत्यर्थंगवादोश द्वाप्रवर्तन देवपतिनामिनायावानकश्चित्यरोप्रयाभेदकोजातिसंबंधादिरथीससहभाव शबागोत्वमिन्यादविभिप्रायादीनीभानाभावादनभिधानाननंत्रवतलादिरितिभावानन्यवाद वार्वदावनिप्रसंगसत्राहायकारइतिारापनिनिमित्रत्वसनीतिशेषतेनराजयुरुषत्वमित्पत्रराज वादानायकारवेपिनतनिघिटत्वमित्यतीव्यवादेरभानात्प्रकारत्वहरायेतमितिभावागोभीवान राम गवादयायदानातिमात्रवाधिनस्तदानम्पाशदस्वरुपयत्ययाजातावर्थएवगोशदावस्यमध्यातायोगोश४१३ Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy