SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ ला४ लादेशोनियान्यतासमानशदश्वेकत्वाचीएककालावाघनीयस्पासावित्पाशयेनाहासमानका लाविनाअादिजन्माचनौविनाशानदेनदाहााथविनाशीतिविधीत्वयमर्थक्लेशेनलम्पनइनि नियातनाश्रयाउनचाधाचसाधनकालानोंपायनियमस्पचाबबंधविकारागीरथ चिनियातनमिनियाकरिश्वाआकालशहस्पयंत्यति प्रदर्शितानस्मास्वार्थ प्रत्ययाचार उनाअर्थान्यता इतिश्रीमदेण्याकरणसिद्धानरत्नाकरेख्नारोवाधता निनावल्यातल्या रितिटतीयाविल्यमिनिसामान्यनसकंवाहीगोनैतिावालगाशवनकर्ट केध्ययनेभानः। सादृश्यविशिष्टप्रत्ययाथीनचन कियाभवतीनिप्रत्ययार्थविशेष कियेतिप्रधानान्वयस्पाभ्य हितित्वातानचपलत्पविशेषगायुक्त क्रियावाचकारतार्योनादिपोवाकियावहाबकार तीर्यानादिनिवानाधायचादेस्तनीयातत्वायोगानाधर्जनस्यूयाका देसवार्थकस्यक्रियावाचि वाभावान्याकेनठल्पत्याकाइन्यत्रानिध्यातवाहितीयेपिन्सतर्वगापानहर्वप्रकारतयावानाधा Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy