SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ भावाकर्मधारयादितिाममासानरायेलयानिषादस्थपत्यधिकरणान्यायेनतत्रलाघवादि निभावपंचजनेनिथकारपंचमाश्चत्वारोवायचजनानदिइसंख्यसंज्ञायामिनिसमासान आरभ्यवानिकपकमधारयएवयनतासर्वजनेनिापूर्वकालैकेतिनसुरुषासर्वसनीननि पतिजनादिषुसार्वजनीनवश्वजनीनशहासाध्वधरवनंतीसाधकनौहितार्थेवरवएवनन खजामाभागासानिमानुभाग शरीरतस्मेहिनाभागासरवयादिभनावडेश्वफगाका ययोरितिकोशेबअहेरिनिप्रयोगाच्याभिप्रायशक्तिस्तुशरीरमात्र त्याकसमानतरवायहिन इतिवानिमिनिमत्यदस्यनिभिनवतापदाननिरकासमानपदत्यानयायांसात्तमामातापिरश बाभ्यामौत्सर्जिकशाएवामात्रीयूपित्रीयाराजाचायशवाभ्यान्योनाअनभिधानानाविधवाक्प मवावाहितमाचार्योपहितमिनिप्रास्वामाशावानामनिअपत्पेकुसिनैमरेमनारोत्सर्गिकास्र नानकार पचमन्यतेनसिधनिमाणावपपत्याधिकारस्य वानिकत्वेननिर्देशसिदानंदधाव Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy