SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ ३५ डूप कुरुक्षेत्रे समवेनाइनिसैन्यः सैनिकइति। द्दितीयाती रायुको । यत्तु सेनायां समवेनाये सैन्यास्ते से निकातत्परः प्रायुजात्रा अधिकरा प्रकार कशा वैोघेराठ कारविधानेन नाह ग्विय हा योगात्। फलितार्थयरतया वा कथंचिन्नेयं । संज्ञायील लागललाय्कु कुटीशाभ्याहितीयांनाभ्यां पश्पती त्यर्थे वस्या तालालाटिकइति । हरेहि त्वाप्रभो ल लारं यश्यति निन्नु कार्य कत्यर्थः लालाटिकः मी प्रभौलदर्श कार्य समयइत्यमरः । कौकुटिकडू स्यादप्रचेपयर्या प्रदेशपर्यत मे वचः सभ्य गछतीत्यर्थः । गिलोयश्चेतिलुन विहिन प्रसंगालामा किनिदिंगक मकवाद ने यह लक्षणा मुख्यार्थ कानून अनभिधानात्। धानुका ति खरे कां नादितिठस्पा का देशः । इशाः षइति षायरश्वधात चाकू द्दयोः कुठारःस्वधितिः परभुश्च परश्वधः च्यातिनातिनी निर्डन प्रतिरूप को नियान अप वा। स्नीति तिडे ता नास्तीनि नियानाख्यान सम्रदायाच्च वचना प्रत्य यः दिष्टमिनि दिवं दिष्टं भागधेयमित्यमरः॥ का लोहि ष्टय्य नेहाची नि को शान दिशः पुन्नस पारु Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy