________________
घांघुराज्ञयन्यांमदयत्या वसिष्ठे नोत्पादितः क्षेत्रज्ञः खतोऽश्मको नाम तत्रसंज्ञान्वद्योतकस्यक ना भावेश्मुनितिनामभवति तस्यावयवइत्यर्थादिकारेय् व मनोविकार चयाबार चकचन प्रसिद्ध स्पैवाश्म शहस्य ग्रह शाहिलोय नाम मुशोधतादी नाचेत्पुनोदानः । कर्यासीश होपि ज्ञातिलगाडी तोंतोद भ्यामनुदाना चलतराम बाधित्वा विल्वा दिवा दरभा घायां किवि खदिरो वामय इतिहनिकृतातत्रवे चंपायचंछंदर विशा मयोडवरत्वात् नचबिल्वंश हाद्विशेषविहितेनायगावा ६४ शंकाः उभयप्रसंगवे दे परत्वान्मय वीरत्वानचैवं वै त्वत्यन
पतिः॥ भाषायामिन्यस्य सद्भावेपित स्परूपयादवाना नवदितिर्मयो निषेध रितिचेन स्वत प्रत्युदाहरणान्चानययत्तिरित्यवधेयं । नच खादिररत्पत्रासन्पाय मित्यस्मिन्नहाच दसीत्यस्यनियमार्थत्वा चौमय रान भविष्यतीतिवाच्याद्यचः बंद स्पेवेनिविपरीत नियमे दोषो
Dharmartha Trust J&K. Digitized by eGangotri