SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ मूके बीजून तिर सिरख भूरसत्रियइन्यादौमा भूत् बहुलग्रहणान्नेहा पाणिनो मतिरस्वपाणिनीयो। तत्रियमुदा ३८ट हरनाकुल कुछ नि। जनय दिनांक निश्चेतिएनन् सर्वग्रह शाल धान्यथामाधा न्यान्य न्य्यर वौदिशेपते निभावः तत्फलं चद्धि निर्मित वनादिषु विशेषाभावान्मह 398 ज्याकपेवान घथा घमगधेत्याणिमदस्यायन्यं माड-हडे दिनित्र्यङि हजेरय पवार्डमा माडीवा भक्तिरस्पमकः । हजिकहमाद्रवाज्यर्श योर्मद्रहजिशदावनिदिष्टशब ६५ इत्वेतद्राजन्वालु किमद्राम्भक्तिरस्येति विग्रहे मद्रकइति तद्वात्यैवेतिसर्वग्रहणामनर्थ कंस्यादत्ता है क्योर दा हरशामुक्त गाजनय देति । दृष्टशतप्रदर्शनमिदा उदाहरशा माह। मेगाः सत्रियाइतिश्री कन वृद्धादयी नायौरा राजेतिपत्येोरवक्तव्यइत्य रा। पुरुश दोन जनयद वा चीतिभावः । बहुवचने कि । एकवचनद्विवचनयोः सत्ययिशभेदे राम निदेशो यथास्यात नैनवां गोवा गोवा भक्तिरस्य वांगकइत्यत्रायिवुन्तिधः। वतन हो कयाः ३८८ Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy