SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ हूशांन्वादेचेोविशेषशांनत्वंग स्यांगस्याचामादेरच चकारः स्यात्सचेद्देविकादीनांसंबंधीत्प अर्थइत्याशयेनौदाहरनि। दाविका कूलाइ तयोरोडाश पुरौदा श्यनेदीय नइनियुरोडाशः कर्मणि घनट बोदरादित्वात्समासोदस्पश्च षोडषथः पौरोडाशिकी स वेति। प्रज्ञादित्वा स्वार्थी निभाकाह साजुलहाशास्यठको ऽपवादः । इहार्थयोः प्रत्ययाभ्यायया संख्यनेष्यते । चातुटक तिथि वीहे। ताद्यैौर धर्युरित्यादिमत्रस्य चतु हैटिश होनामधेयं इत्यादीति प्राथमिकः। रिकाम्पोस् रशकः। नामाख्या तय हा संघात विगृ हीतार्थी मिनिवर्तिका ना गतिकः। नामिकः। ख्याति काद्यचत्वादिवनाशात्सस्यानाथ वचन गाउँ रिति यादिना श्रायन निश्रयनइत्यत्र भावेल्युट् तन समासेनी भावकर्मवचन इत्पतोदात्रः भक्त्यायेथे वत्तिः। इह वह चो तो दानादिति प्राप्राविद्या न्याय शिज्ञेत्यादिभ्योद्यच वाहक यह गांवा नाथा श्रन्यथा वास्तविद्यावै पाकरया इत्यादीठ का मुक्ते पिछो डुवीर इतिभावःाठ स्वामियाना मायायः सर्प म © Dharmartha Trust J&K Digittzed by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy