SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ हत्य४ मदर ग्रीवाम्यः ९ सिरख धानिमानित्यने धनवानित्यर्थः॥ हविशेषाडुभयोर्यहरा ग्रीवाशोधमनीवावने ३४ नावयवभेदविवक्षायाववचनांता तिरोहितावयवैदिन सायांन्वेकवच नाता चार ठञो भवन एवं गंभीरतायचजना चवाचा पांचजन्य श्रव्ययीभावाच्चादि गाद्य नतरं परिमुखादिग रापठित 394 स्पच सूत्रकृताप्रयोजन विशिष्प नोक्त मनई मूव्ययीभाव यदेतन्मात्रपरमित्याशयेनाह परिम खादिभ्यएवेतिग्यरिमुखादिभ्यइत्येव वक्तव्येऽव्ययीभावग्रहणामुत्तरार्थमितिभावः । शारह व्या प्राविन्पत्रप्रति शाखंभ वंप्रातिशाख्यमित्युक्तेः प्रतिशास्खोप बोध्यतः । नर्वेश्म् मितिःविभक्ताऽव्ययीभावत्वाचाखपाश्चेतसोरीयोवाच्यः कुजन स्पयरस्यचे तिवार्तिकंपनुग हा दिपारस्यै वप्रपंच नामध्य मध्य दिनचे तिवाच्च मध्यशोमध्य मिपादेशे दिन प्रत्यपंचायघनइत्यर्थः । मध्ये दिनाभरायोवाच्या माध्यमामध्यायः स्वालवं राम क्रव्याश्रश्वत्था निभवः श्रश्वत्थामानकारइत्पप्रत्ययस्पायं लुका आकृतिगाइति। तेन ३२४ Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy