SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ निदिक् । संज्ञायं शरद/ प्रकृतिप्रत्ययान्तेनसंज्ञा गम्यतइत्यर्थः । संज्ञायां किम्) शारदंसस्यम् संज्ञायामित्यशितल २४ चैत्वनभिधानान्नतद्दिनानस्माज्जाताद्यर्थ निर्देशो निष्फलइतिचेन प्रादृष्ष्ठ वित्याद्ययवादार्थनदा वश्यक चान्येन निरपवादार्थनिर्देशाः कलुद्दीन कुशलाइत्यादयस्तु व्यथीए व वेत्यन त्पर्यनमनुवर्ततइति केचिदितिवृतिकता पर है मनइतिहि मनस्पापरइति विग्रहे पूर्वापराधरोत्तरेत्येक देशिसमासः पूर्वाखिति तद्दिनार्थसमा नाचिनः शहनिमित्तकप्रत्ययविधा नेत्तदंत विधिवाच्यः सचेह व्यवयवेभ्यःपरइत्यर्थः पूर्वत्रे निपूर्ववार्षिक पर हैमनइन्पत्रात वर्षाभ्यष्ठक किं पूर्वप्राप्राषए रायइत्यत्रतर्दन विद्यभावाहवाह त्वितियौवव किइत्यत्र तथा चहका लाठ्ठ नितिठञेवावयवत्वाभावादि तान्यथापूर्वस्व वर्षानितिसामाना स्पादिनिभावः। जनयदन वध्योरितिनिस्मिन्न वर्तमानेऽर धादयी न्यूने नेत्पर्थः । रर्वाहकइति॥ विभाषारवी हायरा हा भ्यामित्यस्यापवादः। श्राई कामूल कइति। नक्षत्रापवादः प्रदोषक निशाप्रदोषापचेन् स्करकइतिश्री © Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy