SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ तू ३ सिरख 338 वाचिनोवृद्धस्यवर्णातिस्याभावानाधच्चयोपधच्चेतिनस्वरूप पर्याययोर्ग्रह शाहदत्वासंमवादिशये ३८८ नाधन्च विशेषेति। ऐरावतधन्वनि समानौ मरुधन्वानावित्यत्र को शेयद्य पिपुंस्त्वमुक्तं तथापि श्रा ष्टकै नाम धन्वइतिभाव्य स्वपठॉली बनैवयुक्ते निभावः। उत्तरेोतिरोध त्वादिनिभावनाग राजा इति कत्र्यादिषुमा हिष्यतीतिसज्ञाशसाहचर्यात्संज्ञा भूतस्यैव नगरशह स्पटक जाना गरेय कइतिभाव्यमितिभावः॥ विभाषा कुरुयुगंधरार्थविभाषाग्रह |कुरुशाकछा दिया ठारपणा सिद्धादति प्राप्नोपिवामा वाधी निसए वा नेनविधेयः मनुष्यतस्थ योस्क परत्वान्नित्य वना कौरव को मनुष्यः कौरवकमस्यहसितं । मेवास्यक छादी पाठ। अन्यथा नवविभाष यावुन गोः सिडा किनेनेतिभावः । गृही दिभ्यः एभ्यादेश वाचिभ् स्पात पूर्वपत्तादिभ्यस्तदेश वा चित्वाभावे पियार सामर्थ्यामुपाश्वत सौरि नि गात्रमि राम दमुत्तर वचनत्रयमप्य्येवातत्राद्यादित्वान्सप्रम्येताभ्यात सिलान्यस्यै निसस्य लोपोयस्य निचेत्य ३.८८ तदर्थ ४ © Dharmartha Trust J&K Digitized eGangotri त्या
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy