SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ ४ गादिभ्येति लुधू] तस्यवनं शिरीषवनमा वनस्पति लमप्यतिदिश्येत । ततश्चविभाषोषधिवनस्पतिभ्यइतिगत्वं स्यात् (विशेष ४ वनेनप्रकृत्यर्थयते । पुत्रवनोव्यक्तिवचनेयुक्तवक्तिवचनेइति षष्ठीसमासः। यद्वाप्रत्ययार्थेन सं बहुप्रहृत्प्रयुक्तान स्मिन्निव व्यक्तिवचनेल बभवतइत्पति देशः॥ सप्रम्प नाहनिः। लुयी पु यमे ये सप्रमी नाना एवं स्थिते फलितमा हा प्रकृनिवदिति। लिंगवचनेऽतिव्यक्ति लिंगव चन संख्य निर्वाचा संकेतशब्पतिवचने किं। शिरीषाणाम दूरभवो ग्रामः शिरीषाः। वरणानी चेत्युत्तर व्याख्या स्यमानमया हैवन दोध्यमार्थमस्पून लीपरत्वाना जानेः प्रतिषेध माचपरत न युक्तावपर म न्याशयेन वेहतन्त्र व्याख्यानमितिवा वोध्मा एवंना वन्पूर्वाचार्यानुरोधेन स्वमनेन प्रत्याच शतदशिष्यमिति श्रंगा बंगाः कलिंगा इत्यादयो जनयदस्य यथा यथे वहुवचनाद्यनाए वज्ञान यन्नेनलिंगसंख्ये रानियाधान हिसिकता आपोदारावर्षीय हाइन्यादौ शाखेने प्रनियाघते ज्या जीवक अन्याख्यायोयजीव्वैप्रत्याचष्टे । व्यो न जनय । वरणादिभ्यश्व निस्सी लएशन वि [वर्त्तितानि दाहालव] कृतिप्रत्ययार्थयोः संवं धोयो गइन्याशयै नफलितमा हा वपना थ Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy