SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ हानप्रयोज्यानीत्यर्थइति पाशिनीयं याणिनीयाइत्यादिवद नियमेन प्रयोगेप्राने नियमार्थमेतदितिभा वः। छंदोग्रहरणा देवसि ब्राह्मणयह नप्रोक्त ब्राह्म शास्वतद्विषयत्वार्थ नेहा याज्ञवल्कोन योक्ता नित्रा होणा नियाज्ञवल्का नियत्रंना करावा दिभ्यइत्पराशश्रायत्यस्यचेनियलोय याज्ञवल्क्यादयों है याशिन्यपेक्षयानूतनानिहतिकता व्यवहार समुच्चयार्थ तिनका पिन को शक्तिइत्यत्रसत्रेयित विषय वं सिद्धा काश्यय कौशि नेप्राशनिध्येत्रो लुक छंद जा शानी निकिं पाणिनीयंव्याकरणम्॥ अथ चातुर दस्मिन् मनुयोयवादः। अस्तीत्युपाधिका प्रथमतादस्मिन्निति सप्रम्यता थय था विहितेप्रत्ययः स्यात्प्रत्ययाननामा चे है । इति सकलप्रसिद्धदेशेय यास्यान्नन्चाधुनिक के तिने यी तर सत्रत्रये विदेशेन त्राश्रीपन वर्तन निता अंतर्भावितप थीहते कर्मशिक्काइरा निक नत्रभवती पहर भवानिया न नात्सन भी समासः चातुरर्थिकत्व मिनि। समाहारद्दिगोर्भवार्थेऽध्यात्मादित्वा जनहितार्थ ६ गोगोल गनयत्पइति लुइस्पात्मते Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy