SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ कनकर्त३ देवातालसेनमपि४ वतामनुसारयति हति लनुस एव संज्ञायामितिप्रचिक्षेपाचाग्रहाय पूर्वस्पाशोण वा दायरामा सातामा सो स्पांनिधाविति बहुबी होय ज्ञादित्वा स्वार्थिको शि निहतादयः। तदस्मिन्ननइत्य अधिकार पूश मासा द्रावक्तव्यइति वार्निव्यमिति तदाकृता सास्यसिनि प्रकृतं संज्ञासंबद्द मिनियुन सायुहरा मित्याहु देव शहा स्वार्थेनल इहैव निपातनात् देवनावाच कालनिकप्रथमानांद स्यनिष अर्थादय स्फु। पत्रप इत्यत्र देवतार्थक दौ प्रकृतिप्रत्ययार्थयोरभेदान्चयइति नयनांत विहन्यहनि कौस्त भादिर्यथविरुक्षमित्युयें हथ नागोर वान्समभिया हारेगावदेवतान्वला' मांसकारक तद्वितेन चतुर्थ्यावेत्यादि शात्पय स्पोभयत्रशक्ति रेने पाहुन ऐंद्रमनिय ना निवत्सं बुधि न्येव काथमा वाभ्युपगमात्सामा नाधिकररायो ययतिरितिभावावि शेषइनि। दर्शमा सादिकर्मस्व व नदित्यनेनस चिंताने नेहनचैत्रः कन्यायाः आये यइति न यु देशेन वाहने शास्प ज्यनइनिशे किन्नुभविक स्पेनसंज्ञाशयम न्यएवन किमः का देशइन्याशयेनाह को ब Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy