SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ सि.र.स्व वयोगोन संभवइत्येवानानसत्र समीपदेचंद्रेयदा पुष्पादयोर्मास्तूदाप्रत्ययः स्वस भीयस्यच ३७६ यतिपादकेभ्पस्टनीयासमर्थेभ्यः पुष्यादिभ्योयुक्तइत्यादयः ये सयुक्त सूचकाला नत शोनिकाच देशा युक्ता रात्रि काल की शक्ल सूत्र मनु वर्तते नक्षत्र युक्तपकालस्याविशेषे गम्पइति फलित दाहाषविदंति अहोरात्रात्मकइत्यर्थः। श्रघपुष्य इत्युक्तेहिनोन निविशेषावगमेपितादृशः कालस्यावी तर विशेषानवगमानुभवपवेति भावः । प्रसज्यप्रतिषेधो नयोषोऽहोरात्रइत्यत्रसमुदायेनापिप्रतीयमानोऽवयववयात्मक 376 पतितदाश्रयः प्रतिषेधः प्रसिद्ध तिहर दत्तादयस्तदेन दाहा विशेष वनेतिविशेषेकिं पौषमा ६ द्वारा विशेषेाघराधानुराधी यामध्येपवादन्यायेनाराएव पूनस्पतिभावःाय परत्वाद्दा धनिद्यतनत्रा ६ पोगपत्प्राप्यभावादृष्टी यादृष्टमित्य राम येणादयः स्फयदृष्टं तचे सामस्मिन्नर्थइति तथाचनातिको दृष्टे सामनि जाने चाय्य डिहिनी २०६ श्री Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy