SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ तूर स्थानि ष्यजानिः निःषीन्यस्मिन्या, पमिनि हलश्चेत्यधिकर शोधञ्ा दौवारि के प्रतीहारइतिप्रयोगत्वं प्रयोगोभाकोना। प्रतीहारोद्दा तु मक्ति एक चिनीकइनिशेषाभिषि अतिकश देऐनि । वार्त्तिके दीर्घनि पठ्यते । केचिन्नु स्वातंय हिताश्वादं निव्यवीही दीर्घमा इह खादिति । कानूपति तालव्य पाठ स्वनाइतिभावः॥ विभाषाषा ओषधिभ्यवदाहरति वविशाम तिवनस्पत्तिभ्उदाहरति।शिशेषवशा मिति ननु फलवनस्पतितैयोवापुष्पफलोय गा षध्यः फलपाकाता लतागुल्माश्ववीरुधन्यभिधानाद्यस्ययुष्यविवफल संपत्तिः सवनस्पतिरु डेवरादि। शिरीषनतथा फलपुष्यो भय सताना नोगाः भमिति चेन्मन्यात मात्र वन स्पतिय देनोपलक्ष्यते। अत्र चल पियुक्त व दिपत्य भाव्यलिंग तत्र हि व्यक्तिवचने किं । शिरीषा गामहरभवो ग्रामःशिरीषास्तस्युवनामित्यत्र गायेकर्तव्यवनस्यति त्वमप्यतियितान च्च शिरीषाणीव नस्य नित्वसंग नान्यथेनिदिन परिकादिभ्धत्वात्प्राभिः आदिना पर Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy