SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ A We दि र त्यो यान्तविवक्षयावा । विकटोरा नि। संघाने कट जिनि कच्चू प्रन्यः उरगोमेषः। श्रसव्यइतिगादित्वा घसो ग्रेगोवाना देश के चिन्नुयनः स्नेपठित्वान्पुदाहरनिनिङ्गाष्पादिविरुदजिचैवक्तव्य । स्वर जखचरइतिमाप्यवचनानरस्पेवदर्शनाच्चान्पल भयत्राहि लदनादि कमाऊ । अश्वमताविनि। कारीया मे सोमाश्चनेसविष्ट वेत्पा ज्यूभाग मंत्री एशोसिएन चाचीन पाठमु रहता। कनकमय ही व्यथा तथा हिसिन भ्यंत स्पा स्वशस्या नुकरणात्प्रथमानान्म तुप कार्यशनचसोः प्रत्ययत्वान्प्रातिपदिकत्वानुययत्रिः रास्वस्य सोर धिकरणशक्त्य बोधकत्वेन वाभावात्ानचप्रकृतिवदनुकरण मि भात्पयो नश क्यान स्पा सार्वत्रिक व्वस्था सवेदितवान्। अन्यथा प्रथमांना विधीयमानस्पमपाप्रसंगाला तथाचा विश्वकन्यायः नास्य वामीपमित्यादाविवलु कि कर्तव्ये निदेशा प्रष्ट महनेनि स्पष्ट मेनविवेदिनानस्मान्मतिथित्य वाचतायुक्तः । नैतादृष्टमिति नव्याः हर दत्ताप्येव । Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy