SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ वाई go तू सिर- अपदानुतेन विनायिविशेषशात्वादेवसिद्धां चित्रगुरिति न चोपसर्जनं मन्येनेदं सिध्यतीनिवा ३३४ व्यविशेषाग्रह शाभावे सप्रमी ग्रह शांनियमार्थमित्याशंकानि वारकत्वेननदावश्यक वात सर्वनामेतितिःपरोयम्म) सोपन पराज (स्वयं जल यस्यासाजहत्स्वार्थपत्रसूत्रभाष्ययो 334 गाव परश पोर्न वेनियाला नवसंख्यायायल्यावर चैनसंख्यासर्वनाम्नो वितिवाच्यविपरीताचा रामयुक्तमित्याशंक्याहामितिविपरीतोच्चारणमिवोच लिंग मितिभावः । जातिका लेनि एतच्च जाति का लखाबादिम्योना छादनादित्यनेन ज्ञापितमितिभावः। सारंगज ग्धातिना गए वय दाहेनिङाक थ तर्हिस्वस्तिश्वाह सितइत्यादिन स्य नश् वनियानात स्पनिशशब्देनाविधानारे ॥ कृवित्रेति। शिष्टप्रपोगा दाहिनाम्पा दिल्य हा सिद्ध ॥ ॥ इतिश्री महामरुम मेहकर्त केसि दान रत्नाकरे बद्ध व्रीहि । ॥चार्यै६६। चार्थे वर्तमानमिनिविशिष्टेऽथशक्तिलक्षणान्यतरक्त्यै राम जीकारादितिभावान एवोक्तार्थ साच्च स्वाप्रयोगः। चार्था इति चघोझा इत्यर्थः। श्रसामर्थ्यादिना समस्य ३३४ Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy