________________
मिनिमंत्रेतैतिरीययायें तोदान्नादर्शनात्रा बन्ह चानामध्योदानत्व पाठे तुम्हलंम्टग्पोनस्मात्स्व रानुरोधादादेशत्वमेव न्याय्यमेन कार चारार्थ न्याशयेनाह । इ का रोता देशइनि । यतु षष्ठी ति निर्देशादादेशत्वमित्या तन्नावी हो सक्था हो। गापोष्ट गिन्यादावपि तथान्यापतेः। समासामान्यधिकारादा दे। परस्पन भवति। गंधग्रवाची घनेन इव्यवाची एकवचन निदेशानादव्यवाचीहि नित्य बहु वचनातः। गंध रक्तसौर में गंध के गर्वलेशयोः सएव - चनवत्येषु सिचस्मन निकोशा पिनष्टिगंधानितिप्रयोगाचे पत्रे वार्थवार्तिक माहामधुव इतिति दे की तिनस्य गंधव नए कोन वस्त एकदेशइति रूयरस समुदायो व्यमितियगंधा वयवइत्पर्य रूपादिमित्र इव्यमितिय सेतु इव पार्थ कइत्यर्थः । च्छात्र के चित्स्वाभाविक गंधोत्राने नागंतुक घापि वान्धवहः धनिभ हिप्रयोगालातथाच भग्नवाल सहका रखगंधाविन्यादिः प्रामादिकनि दुर्घटहनि
शहरसाह
Dharmartha Trust J&K. Digitized by eGangotri