________________
न ४
2
सिर. निकर्षेन व्यर्यमेवेत्याह । गतार्थ वादिति। सर्वमयइतनागतइत्पथमपतिमयान सलादम ३२५ यारपरिगणितत्वात्तेने दन सिहानी तिभावः । सर्वकभायै । इर्तिन कोपधाया इति निषेधो खियाः । वदित्यनेनन गतार्थता न चास्याप निषेधः शक्यत विनदभ्फ पगमात 325 नचैव सर्वनामत्वाभावादिधा पिया नितारः मात्र ग्रहरौ। नहतेः सर्वनामले नहष्टस्य संप्रति तदभावेयिनदभ्युपगमात् सर्वानामका चित्र स्पपुत्रः सर्वयुत्रः। सर्वापुत्रइत्यत्र संज्ञा पसर्जनया गणपाठाइ हितत्वेन सर्वमप्यस र्वनामन्वा होषाभावः। सर्वप्रियइति प्रियादिपर्युदासादप्रान।। नन्वेवं तदितरातद त्या क्या है। पूर्व स्पेवेति त्तिप्रविष्टना नाभागम अध्यकिं चिद तपा न्यर्थः। एषा इति सनिवद्भावेकादपूर्व स्या विविधीयमानइ का रोनिर्विषयः रामः स्पादितिभावः लिंगादिति विस्तर ग्रंथानुरोधेनैवमुक्तं ॥ श्रस्मन्मते तुदक्षिणा पूर्वी दिगतिभाय्यादा राम रामेवलिंग बोध्याएतायत इति कर्तुः क्ा-सलोपश्वेति का यह सार्वधातुकयोरिति दीर्घः ॥ ३२५
Dharmartha Trust J&K. Digitized by eGangotri