SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ सिर· प्रतिपद्ददेश्येत्पत्र देवयस्यतसिलादिपाठादितिमादायरिगणिती सूयो दशप्रत्ययांखन सादीन ३१३ दाहतुकामस्तनस्तत्रयतायचे तिभाष्याक दाने सर्वनाम्तोनिमात्र ती या गेनार्थत्वाऽपेक्ष्या अनन्य था सिद्दमुदाहरतिबदीधिति वस्तुतस्तु व मागारी मादा हनमपिसम्यगेव निबेो 33 ध्यानचनादिभ्यो ङीषः पाक्षिक वातदभावेने निसिद्ध मिनि प्राज्ञिकानिष्टवारणार्थत्वान भूतवचरयित्वा नी यदि तेरे निप्राचान पटुतरे फेदा हमन दयुक्तमितिभावः। प बहुत प्रकारवचनेथा लाह्क तिरिति कडेपठ। भ्याति लनाति लौच्छं दस नितिला जय्यत जाविभ्याथ्यन्नाननुमु दाहिलोत्रियो माष्पक नागरी नाः । कया हत्या कथन स्पावे लाया तदातर्हिइत्यादाहतंचतत्कथं मूल तो येक्षित मिचेता सर्वनाम्नो हनिमात्र इति गतार्थत्वादिति । हारा विरक्त तत्व ते एवमा ध्यान पनि तद्दिनभिन्नय रानचेदं परिगरा। नंन युन लेराराम त्यायनस्येति वाच्यं एवम पनि नस्तन्या दोन जल् दानस्या से बहुत्वायन्तेः। स के चफले तुसी ३१३ ज Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy