SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ३१३ 313 सिर- हनिकेोटिप्रविष्टत्वेनन के वलेनिनिषेधविषयन्वानानचैवंधान्तयसर्गयोः संहितायावित्य लेाभिप्रभा मायाहीन्या दीपदपाठेऽवसानमडपपन्नमिति वाच्याच समासन्वप्रदर्शनान्विननस्यादोषत्वाना पद पाठस्य व्याख्या विशेषन यानुकरणानामुपसर्ग त्वमेवनास्तीत्य्। शक्यत्वाचेनिदिकामैवार्वेसि हे नियमार्थमिदंव का रस्य दविशेषणार्थइत्याहा च्य में वे निवल्प विधानमिति ध्याहार लभ्य मितता यस्मिनुपय देयेन वाक्ये नामविहितुस्तदेवा यपद ममं तेन समस्यनइत्याशयेन व्याचष्टे त देवनित्र्यमेव करोनियमबललभ्यो ननु सौ इतिभावः। ताप व्ययेने वेनिविपरीत नियमोन) मन्पत्रसमासप्रसंगात स्वाई का रई विषयत्वनियम स्प संभवनिन त्यागाया गायनैवेति व्याख्याने प्रसंगातमा नास्वा मिति खाडुमिशा लिति शामला नियम व्यावर्त्यमा हानि हेति यय दुसमासइति शेषः प्रमेव कि मिनि । एवकारमात्रविषयक प्रश्रव्ययेनकिं कुं राम भकासाव्ययग्रहणाभावेहिश्रमे वतु ल्प विधानंपडुयय देन देवयेन केन चिन्समर्थेन समस्यते इन्पश्वेखा ३१३ त्या Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy