SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ३ 305 सिर. खभावान्नेदमन्यथासिद्धं । धुर्त बकन्यसाध्वेवा प्रशंसावचनग्रहशां को शप्रसिद्धमनलिकादीना ३०५ मेवग्रहार्थतेन प्रशस्त शमनश्च चिम्टदादी नाना वशः वि वा चिनासमानाधिकरो। नेत्यर्थः। रू हम सारंग इति सारंगः शवपर्याय। सचगु रायसीनद्रव्य वाची मश है। किवयव के भाक्तः गौरा सामानाधिकरराय विशेषणां विशेयेत्य प्राप्राविद माधान वेदनन्नत्वाच तीयासमासेन सिद्धमिति वाच्या हरितवरित्यादौत चाभावाताभाष्य प्रत्याख्यातमिदी ववीध नेतइतिपूर्वपदप्रकृतिस्वर सिद्वान देवेति । ज्ञापकांत रसमुच्चयार्थ एवक्रासनाराधिन सुवालनी पवारती शब्द स्पसमा सविधाने नायितव ज्ञायनम विरुडूमिनिभावः। चतुष्पादः। जातीति मंडूकप्लुत्यान देउतिरितिभावः। जातिः किं । कालाङ्क्षी गर्मिया । चतुष्यात्वं । ब्राह्मरागर्भित विशेषा समासस्तस्यादेव पूर्वनिपात भेदात् । श्रातइति एवं च व्यंसक स्पगुणावाचित्वापूर्व निपातयात्रा राम विदमास्यमितिभावः पेतुमश्वव्यंसको मव्यसकः का बोजव मुंड8 कीबोजडपमा ३०५ त्यु १ © Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy