SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ३०३ सिर. सनाभिधायिनौ । तयेोः पूर्वेशापरनिपाते प्राप्तेपूर्वनिपातार्थमिदाग्यमानानिव स्वतरंसा नयरिघने तपमान कर ल्युट्रायथागोरिवगव यइति । इहगौ: करणी पुरुषः परिच्छेनाप पूर्वस्य माड साहश्य हेतु कप रिछेरुवा नासाधारणाय यायः समानशब्दस्ततः स्वार्थे व्यास 303 मानोधर्मस्तमुक्तवाशबाइल का करते ल्फानाचाभयनिष्ठ धर्मवाचित्वे सत्यमेयपर त्वं सामान्यवचन त्वमित्यर्थः । लक्ष शिकमिनितिन गवचपला गय अन्यत्रसामा नाधिकररायासं वद्भावः सिद्ध" साहनपंच संनिहितत्वाउन रूप दोप स्वाप्यरणाम त्व चापलादिप्रयुक्तमेवाश्रीयज्यमानपरत्वेन एवं गन्या बोध्येत तर चनार्थमेव लौकिक वाक्यरवश प्रयोगांपूर्वनिपातेति। अन्यथाऽनियमः स्पादितिभावः । उयमित मून का लोन विवति तस्तदाह यमेयमिति भाष्याभिः कातिगंभीरइति कैम्पों को गांभीर्य रासादृश्यन विवति तकिंतु विनत राम रवगाहित्यादिना तस्य चशब्देनानुपादानात्समासे निर्वाधइतिनव्या विशेष शीवीकरण ३०३ Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy