________________
ख्या२
सिरख ख्यातंयश्व लिंग है कदेशिनोरिति सूत्रितांत दय्यैकदेशिग्रह प्रत्याख्यानं एक देशि समासे १८८ नारभ्यतइति हाकइत्यका रात्रीका हाइ मिन दासमाना
298
चित्रय माविमात्तमे वा नचैवमहः सर्वे कूदे शेति समासान स्या यासंभवः रात्रिंशदेननश तनएवैकदेशिस पनात त्वविधानान्नविशेष्यनिघ्रता पतिः। यदातु मया स्वावयवैरात्रिशोक्न मासेश्वरात्रि र रात्रिरित्ययिभवतिविशेषा। सामपी है। या विशेषण विशेष्यभावेपि समास प्रवृत्तेः एक्चैकविभक्ता मा एक विभक्ति पागा लिया रित्यन्त्राप्रधानमुपसर्जन मिन्याश्रयुग त्रयथा। नचह ब्राह्मणीति भाष्योदाहरणात्कनिमन्याय बधेपि दाशति के नाम नाभावा हल्या दि दीर्घग्रह राशन चकुमारी वाचरनकुमारी ब्राह्मणइत्यत्र स्वायति। गोक राम ल भन्पादावतिव्यानि बारकोन विनायै वदाष वारशामायाइनिक्वन इपप्रामा राणा दिनिभावः २८०
यत्रो भयोपादान वचनमित्यपि सीनादित्य
Dharmartha Trust J&K. Digitized by eGangotri