SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ मा सिर माददत्येकावरतनलाउं घुषष्ठ उछात्मकोवाषष्ट इनिव्याख्येयमितिनन्यानवाघेशोंडादिया दासतार्यमिनिवासस्पेनिवानाधामानाभावातानदिनायविपदवियहायोगातानत्तीय निवेधवैपथ्यीतानन्सुरुषत्वाभावेनस्वरेविशेषाभावातावकारलतायमनीतिचत्रानिडी 240 ररासीमावेनदभावानराकारसंप्रमविपरस्परमसामथ्रीसमासएवनस्यानाउनरपदलापये हालस्वरेविशेषाभावेविबोधलतापमादायक चन्संभवनायदिसहशयहाव्यर्थ मिनिन यानविसबंधत्वपूकारकंबोधवैनत्तरोपमादायनिषेधसाफल्यकथनमपितथैवमुक्तीय विश्रोनिस्पनेनेनाधिकायानि अर्यतभागार्थकान्प्रत्ययानइत्याजाननाउभयत्राधिकारणले तल्यवातादिनीयस्ती येत्यत्रान्प्रत्यूयोतेनायिभाष्यनिषेधस्योगीकृतत्वाताअतएव भिताई तीपमित्यत्रान्तरस्याग्रहासामोषष्ठीसमास तिन सदनिकायथएनेनसरगाशहास्य राम स्वरितचे व्या निरिनिकोकभोकनिरस्तमिनिदिकोशाशताव्यानिन्यायान्केवलगुणावाचाय २२ . . 1 Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy