SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ तरर सिर-ख. समुहतासमाइनमस्मभ्यासम्पतिव्यानिवारणार्थक्रियमाणमेवनाज्ञाययनातिभावातत्यलमाई। २-१ नरवाना ननिाइगनिरनरन्पनेननिरस्वोदाताचे प्रामतहाधनार्थकारकाईनऋनयोरेनाश माघतिस्तविभज्यते। कार कारायस्मात्परिकी नसबरयर्मतोदानस्पादिपनीदतित्वमेवाकनाक ए४ मिनिस्खयत्यधिकोनिनोतरपदसमास्य योदसत्वानि तेनानिप्रसंगइतिप्रमानरलिङतरल निकनहितानप्रतिकरसंवत्तेनियसंगनिराससफलमितिमत्वाहाकाष्ठरितिका पास्तानिंदिरचा रोयिनार्थवचनमधकार्थवचनभित्याशपनाहानीतिकतारकरीचेनिापूर्वस्यैवप्रयंवोपनि निभावानाचे उदाहरतिकाकूयूनिाभिस्वेनेसतियां स्त्वेनानूदावात्रिंगम्यमेदिनाये उदाहरतावानोनिाइहाविविवत्तानकनिदेबोध्यमित्यगोकठिनविविकावयवखार्य भत्यायदंतस्याजेनस्पबभत्तयनेलवशनचायो तनिभानाअश्वासादपनिरन राम भाव्यतोक्तानन्वेप्रवानिविवामिभावएवेतिनियमीनिष्कलारंचनायस्वालापत्रबष्ठी २६१ भर Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy