SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ भ्यामग्निशब्द श्री लसुरा। अभिप्रती किं । येनात्रिः मेनगतः। येनयथाऽग्निर्गनस्तेनगनइनिप्रत्याऽग्निर्गमनस्यूलो। आभिमुखमप्यस्तीति नश हास्यसमासः स्यानाभिमुख्यकाम्पैकाः प्रत्येक गावा श्रभिनक् तिनस्वी कत्र्या सामिनिबऊ श्रीहिः । इहां को ग बोलागामाभिमुख्यं नास्ति तत्र हरदतः यत्स मयेति षष्ठीसमासोये। नच समयाशयो गद्वितीया का मितरित इत्यत्रसामीप्य वचन त्वनप्रे सिद्धस्यैक्ग्रहर प्रकृते वसामय्यवाचिन्यनुश समयाशः। प्रतएवातुर्यस्य समया वाची तितिकृताक्तमित्याहा देवक्तव्या टोसमोस स्तावई लमः । द्वितीयाया वीरत्वा लक्षशायी माना सागुरो तिनिषिद्धत्वाचा चाभिरभागइतिवदनुशब्वाचकस्पस् मयाशर स्थापय ततयुक्तानुका यीयेस याचन करणास्य मिन्नत्वेनानव्ययत्वे यित्वशबोधकत्वस नानीवनमा नयाय्य व्ययत्वा न्यायानान हिंग गाय दस्थतीर लगा स्त्रीत्वमयेति स मया शद्द स्पस्वरादिषु पाठात्सत्व वा चित्वेपव्ययस ज्ञाडुवार चाहीन वहा ५ या © Dharmartha Trust J&K Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy