________________
श्रेणिक महाराजसमवसरणगमनवर्णनम्
यत्र दर्दुरका नागफणायां च कृतासनाः । आश्रयंतीह छायायै पांथाः सान्द्रद्रुमेष्विव ॥ ३०२ ॥ द्रमाः सर्वेऽपि सर्वर्तुफलदा दलशालिनः । आनंदादिव नृत्यंति चलच्छाखाकरायताः ॥ ३०३ ॥ श्रीहयः फलसंपन्नाः स्वादुपकारच सांप्रतम् । विद्यते सर्वभूपृष्ठे सुकृतानामिवांकुराः ।। ३०४ ।। सर्वोषध्यो महावीर्याः सर्व्वमयविनाशकाः । दीप्यतेऽतितरामद्य प्रजानां सुखहेतवे ॥ ३०५ ॥ दुर्भिक्षादीतयो नाशं यांति मूलादपि क्षणात् । पुण्यसूर्योदयादेव तमो नैशं यथा विभोः ॥ ३०६ ॥ इत्याद्यतिशयाः सर्वे संति युगपज्जिनेशिनः । तांस्तानुल्लेखतो वक्तुं नाहं शक्नोमि सांप्रति ॥ ३०७ ॥ इति श्रुत्वा वचो भूपो वनपालमुखादिह । आनंदामृतसंसिक्तदेहोऽभूद्भक्तिनिर्भरः ॥ ३०८ ॥ अथोत्थाय नृपस्तूर्णमासनात्संमुखं विभोः । गत्वा सप्तपदं यावत्रिधा चक्रे नमस्क्रियाम् ॥ ३०९ ॥ सानुजन्मासमेतोन्तःपुरपौरपुरोगमैः ।
प्राज्यामिज्यां पुरोधाय ससज्जोऽभूद्गमं प्रति ।। ३१० ॥ गुरोर्भक्तिं परां तन्वन्कुर्वन्धर्मप्रभावनाम् ।
स भूत्या परयोत्तस्थे भगवद्वंदनाविधौ ।। ३११ ॥ अथ सेनांबुधेः क्षोभमातन्वन्नब्धिनिःस्वनः । आनंदपटहो मंदं दध्वान ध्वनयन् दिशः ॥ ३१२ ॥
४७