________________
श्रेणिकमहाराजसमवसरणगमनवर्णनम्
शालः कल्पद्रुमाणां सुपरिवृतवनं स्तूप हर्म्यावली च । प्राकारः स्फाटिकोंऽतर्नृसुरमुनिसभा पीठिकाग्रे स्वयंभूः ॥२८० तत्र त्रिमेखलस्यास्य मूर्ध्नि पीठस्य विस्तृतौ । स्फुरन्मणिविभाजालरचितामरकार्मुके ॥ २८१ ॥ चलच्चामरसंघातप्रतिबिंबनिभागतैः ।
हंसैरिवासरो बुद्धया सेव्यमाने तले पृथौ ।। २८२ ।। मार्तण्डमंडलच्छाया प्रस्पर्द्धिनि महर्द्धिके । स्वर्धुनीफेननीकाशैः स्फटिकैर्घटिते कचित् ॥ २८३ ॥ शुचौ स्निग्धे मृदुस्पर्शे जिनांधिस्पर्शपावने । पर्यंतरचितानेक मंगलद्रव्यसंपदि ॥ २८४ ॥ त्रिमलांकिते पीठे सैपा गंधकुटी बभौ । यत्र त्रैलोक्यनाथस्य संस्था सर्वातिशायिनी ॥ २८५ ॥ यथा सर्वार्थसिद्धिर्वा स्थिता त्रिदिवमूर्धनि । तथा गंधकुटी दीप्ता पीठस्याधितलं बभौ ॥ २८६ ॥ सुगंधधूपनिःश्वासासुमनोमालभारिणी । नानाभरणदीप्तांगी या वधूरिव दिद्युते ।। २८७ ॥ तस्या मध्ये हेमं पीठं नानारत्नवृत्ताकीर्णम् । मेरोः शृंगं न्यष्कुर्वाणं चक्रे शक्रोदेशाद्वित्तेद् ।। २८८ ॥ विष्टरं तदलंचक्रे भगवानंततीर्थकृत् । चतुर्भिरंगुलैः स्वेन महिना पृष्ठतत्तलम् ॥ २८९ ॥ तत्रासीनं तमिंद्राद्याः परिचेरुर्महेज्यया । पुष्पवृष्टिं वर्षतो नभोमार्गे घना इव ॥
२९० ॥
१ स्वर्गगंगा । २ तिरस्कुर्वाणं । ३ धनदः ।
४५