________________
एतदधिकमपि उपलभ्यते मूलपतौ
कम्माणं फलमेक (को) कज्ज (एक्को) तु णाणफलमेकं (मथमेक्को)। चेदयदि जीवरासिं (सी) चेदणभावेण तिविहेण ॥१॥ सव्वे खलु कम्मफलं थावरकायं (या)
जा तस्स (सा हि) कज्जजुत्तं (द) च। पाणदि चिदिकतो (पाणित्तमदिक्कता) णाणं विन्दति ते जीवा।।२॥ तच्चाणेसण काले समयं बुज्झदि जुत्तमग्गेण ! णो आराहण समये पच्चक्खो अणुहवो जम्हा ॥३॥ पचंति मूलपयडी शृणं समुहेण सव्वजीवाणं । सुमुहेण परमुहेण य मोहाओ वज्जया सव्वे ।। ४ ॥ पण्णवदि (परिणमदि) जेण दव्वं तं काले (तकालं)
तं मयोदि (तम्मयत्ति) पण्णवदि (तं)। तम्हा धम्मो (म्म) प(रि)णदो आदा धम्मो मुणेअब्बो ॥५॥ ज्ञानाद्धर्मप्रवृत्तिर्भवति भुवि तृणां पुण्यबंधप्रबंधो । ज्ञानात्सौभाग्यमुच्चैविपुलमतियशः पार्थितार्थस्य सिद्धिः । ज्ञानालक्ष्मीविचित्रा नयविनयगुणैर्ज्ञानतो बुद्धियोगो ज्ञानाद्दौर्गत्यनाशस्त्रिदशपतिपदं ज्ञानतः सुप्रसिद्धम् ॥१॥ दहति मदनवह्निर्मानसं तावदेव भ्रमयति तनुभाजां कुग्रहस्तावदेव । छलयति गुरुतृष्णा राक्षसी तावदेव स्फुरति हृदि जिनोक्तो वाक्यमंत्री न यावत् ॥ २॥