________________
चतुर्थः परिच्छेदः।
भावा वैभावका ये परसमयरताः कर्मजाः प्राणभाजः सर्वागीणाश्च सर्वे युगपदिति सदावर्तिनो लोकमात्राः ये लक्ष्याश्चहिकास्ते स्वयमनुमितितोऽन्येन चानैहिकास्ते प्रत्यक्षज्ञानगम्याः समुदित इति भावाश्रवो भाववन्धः॥१॥ एतेषां स्युश्चतस्रः श्रुतमुनिकथिता जातयो मर्त्य तावमिथ्यात्वं लक्षितं तद्ध्यविरतिरपि सा यो ह्यचारित्रभावः। कालुष्यं स्यात्कषायः समलपरिणतो द्वौ च चारित्रमोहः योगः स्यादात्मदेशप्रचयचलनतावाङ्मनःकायमार्गः॥२॥ चत्वारः प्रत्ययास्ते ननु कथमिति भावाश्रवो भावबंधश्चैकत्वाद्वस्तुतस्ते बत मतिरिति चेत्तन्न शक्तियोः स्यात् । एकस्यापीह वहेर्दहनपचनभावात्मशक्ति याद्वै वह्निः स्याद्दाहकश्च स्वगुणगणबलात्पाचकश्चति सिद्धः॥३॥ मिथ्यात्वाद्यात्मभावाः प्रथमसमय एवाश्रवे हेतवः स्युः पश्चात्तत्कर्मबन्धं प्रतिसमसमये तो भवेतां कथंचित् । नव्यानां कर्मणामागमनमिति तदात्वे हि नाम्नाश्रवः स्यादायत्यां स्यात्स बंधः स्थितिमिति लयपर्यंतमेषो नयोभित् ॥४॥ वस्त्रादौ स्नेहभावो न परमिह रजोभ्यागमस्यैव हेतुवित्स्यालिबन्धः स्थितिरपि खलु तावच्च हेतुः स एव ।