________________
२५४
अध्यात्मकमलमार्तण्डे
नित्याज्ञानादिमात्राश्चिदवगमकरा झुक्तिमात्रप्रभिन्नाः श्रीसर्वज्ञेर्गुणास्ते समुदितवपुषो ह्यात्मतत्त्वस्य तत्त्वात् ॥ ५॥ मुक्तौ कर्मप्रमुक्तो परिणमनमदः स्वात्मधर्मेषु शश्वद्धर्माशैश्च स्वकीयागुरुलघुगुणतः स्वागमात्सिद्धसत्त्वात् । युक्तेः शुद्धात्मनां हि प्रमितिविषयास्ते गुणानां स्वभावात्पर्यायाः स्युश्च शुद्धा भवनविगमरूपास्तु वृद्धश्च हानेः ॥ ६॥ संसारेऽत्र प्रसिद्ध परसमयवति प्राणिनां कर्मभाजां ज्ञानावृत्यादि कर्मोदयसमुपशमाभ्यां क्षयाच्छांतितो वा । ये भावाः क्रोधमानादि(?)समुपर्शमाभ्यां सम्यक्त्वादयो हि बुद्धिश्रुत्यादिबोधाः कुमतिकुदृगचारित्रग(?)त्यादयश्च ॥ ७ ॥ चक्षुईष्टयादि चैतद्धि समलपरिणामाश्च संख्यातिरिक्ताः। सर्वे वैभाविकास्ते परिणतिवपुषो धर्मपर्यायसंज्ञाः। प्रत्यक्षादागमाद्वा ह्यनुमितिमतितो लक्षणाचेति सिद्धस्तत्सूक्ष्मांतः प्रभेदाश्च गतसकलदृग्मोहभावविवेच्यः॥८॥ युग्म आत्मासंख्यातदेशपचयपरिणति वतवस्य तत्त्वात्पर्यायः स्यादवस्थान्तरपरिणतिरित्यात्मवृत्त्यन्तरो हि । द्रव्यात्मा स द्विधोक्तो विमलसमलभेदाद्धि सर्वज्ञगीतश्चिद्व्यास्तित्वदर्शी नयविभजनो रोचनीयः प्रदक्षैः ॥ ९ ॥ कर्मापाये चरमवपुषः किंचिदूनं शरीरं स्वात्मांशानां तदपि पुरुषाकारसंस्थानरूपम् । नित्यं पिंडीभवनमिति वा कृत्रिमं मूर्तिवय॑म् चित्पर्यायं विमलमिति चाभेद्यमेवान्वयंगम् ॥ १०॥ १ समुपशमसम्यक्तवृत्त्यादयो हि इत्यपि ।