________________
{ 60
[ अंतगडदसासूत्र
तत्पश्चात् कृष्ण वासुदेव द्वारिका नगरी के मध्य भाग से होते हुए निकले और निकलर जहाँ सहस्राम्रवन उद्यान था, वहाँ पहुँच कर यावत् प्रभु को वन्दन - नमस्कार करके उनकी सेवा करने लगे। उस समय भगवान अरिष्टनेमि ने कृष्ण वासुदेव और गजसुकुमाल कुमार प्रमुख उस सभा को धर्मोपदेश दिया । प्रभु की अमोघ वाणी सुनने के पश्चात् कृष्ण अपने आवास को लौट गये ।
सूत्र 18
मूल
संस्कृत छाया
तणं से गयसुकुमाले कुमारे अरहओ अरिट्ठणेमिस्स अंतियं धम्मं सोच्चा, जं नवरं अम्मापियरं आपुच्छामि, जहा मेहे, जं नवरं महिलियावज्जं जाव वड्डियकुले ।
तए णं से कण्हे वासुदेवे इमीसे कहाए लद्धट्ठे समाणे जेणेव गयसुकुमाले कुमारे तेणेव उवागच्छइ,
उवागच्छित्ता गयसुकुमालं कुमारं आलिंगइ, आलिंगित्ता उच्छंगे निवेसेइ, निवेसित्ता एवं वयासी
तुमं मं सोयरे कणीयसे भाया, तं मा णं देवाणुप्पिया ! इयाणिं अरहओ अरिट्ठणेमिस्स अंतियं मुंडे जाव पव्वयाहि ।
अहण्णं बारवईए नयरीए महया महया रायाभिसेएणं अभिसिंचिस्सामि। तए णं से गयसुकुमाले कुमारे कण्हेणं वासुदेवेणं एवं वुत्ते समाणे तुसिणीए संचिट्ठा ।
ततः खलु सः गजसुकुमालः कुमारः अर्हतः अरिष्टनेमे: अन्तिके धर्मं श्रुत्वा, यो विशेष: अम्बापितरौ आपृच्छामि, यथा मेघकुमार: यो, विशेष: महिलिकावर्जः यावत् वर्धितकुलः ।
ततः खलु सः कृष्णः वासुदेवः अस्या: कथायाः लब्धार्थः सन् यत्रैव गजसुकुमालः कुमारः तत्रैव उपागच्छति,
उपागत्य गजसुकुमालं कुमारम् आलिंगति, आलिंग्य उत्संगे निवेशयति, निवेश्य एवमवदत्
त्वं मम सहोदरः कनीयान् भ्राता, तत् मा खलु देवानुप्रिय ! इदानीं अर्हतः अरिष्टनेमेः अंतिके मुंडो यावत् प्रव्रज ।