________________
तृतीय वर्ग - प्रथम अध्ययन ]
25}
नवरं सामाइयमाइयाई चोद्दस पुव्वाइं अहिज्जइ। वीसं वासाई परियाओ, सेसं तहेव जाव सेत्तुंजे पव्वए मासियाए संलेहणाए जाव सिद्धे। एवं खलु जम्बू ! समणेणं जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं तच्चस्स वग्गस्स पढमस्स अज्झयणस्स अयमढे
पण्णत्ते। संस्कृत छाया- ततः खलु स: नाग: गाथापति: अनीकसेनाय कुमाराय इदं एतद् रूपं प्रीतिदानं
ददाति, तद्यथा-द्वात्रिंशत् हिरण्यकोटिकं यथा महाबलस्य यावत् उपरिप्रासादवरगते स्फुटद्भिः मृदंगमस्तकैः (ताड्यमानैः) भोगभोगान् भुञ्जान: विहरति । तस्मिन् काले तस्मिन् समये अर्हन् अरिष्टनेमिः यावत् समवसृतः, श्रीवने उद्याने यथाप्रतिरूपम् अवग्रहं यावत् विहरति । परिषद् निर्गता। ततः खलु तस्य अनीकसेनस्य कुमारस्य तं महज्जनशब्दं यथा गौतमस्तथा, विशेषेण सामायिकादीनि चतुर्दश पूर्वाणि अधीते । विंशति वर्षाणि दीक्षापर्याय:, शेषं तथैव यावत् शत्रुञ्जये पर्वते मासिक्या संलेखनया यावत् सिद्धः । एवं खलु जम्बू ! श्रमणेन यावत् संप्राप्तेन अष्टमस्यांगस्य अंतकृद्दशानां तृतीयस्य वर्गस्य प्रथमस्य अध्ययनस्य
अयमर्थ: प्रज्ञप्तः। अन्वयार्थ-तएणं से नागे गाहावई = तब वह नाग गाथापति, अणीयसेणस्स कुमारस्स इमं = अनीकसेन कुमार के लिए यह, एयारूवं पीइदाणं दलयइ, तं जहा- = इस प्रकार का प्रीतिदान देता है। जैसे, बत्तीसं हिरण्णकोडीओ जहा = बत्तीस करोड़ चाँदी सोना आदि जैसा, महब्बलस्स जाव = महाबल के प्रकरण में उल्लेख है। उप्पिंपासायवरगए फुट्रमाणेहिं मुइंगमत्थएहिं = यावत् श्रेष्ठ भवन में ऊपर बजते हुए मृदंग यन्त्रों के साथ, भोगभोगाई, भुंजमाणे विहरइ = भोग भोगता हुआ (वह) विचरने लगा।
तेणं कालेणं तेणं समएणं = उस काल उस समय में, अरहा अरिट्ठणेमी जाव समोसढे = अरिहन्त अरिष्टनेमि यावत् पधारे, सिरिवणे उज्जाणे अहापडिरूवं = (और) श्रीवन उद्यान में यथा विधि, उग्गहं जाव विहरइ = अवग्रह आदि की आज्ञा लेकर यावत् विचरने लगे। परिसा णिग्गया = परिषद् आई, तए णं तस्स अणीयसेणस्स कुमारस्स = तब उस अनीकसेन कुमार ने, तं महया जणसदं जहा गोयमे तहा = जन समुदाय का कोलाहल सुनकर गौतम' की तरह दीक्षादि ली, नवरं सामाइयमाइयाई = विशेष रूप से सामायिक आदि, चोद्दस पुव्वाइं अहिज्जइ = चौदह पूर्व का ज्ञान सीखा, वीसं वासाई